Original

कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ।नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ।पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ ३६ ॥

Segmented

कर्तव्यम् हि कृतम् राजन् पाण्डवैस् तव मोक्षणम् नित्यम् एव प्रियम् कार्यम् राज्ञो विषय-वासिन् पाल्यमानास् त्वया ते हि निवसन्ति गत-ज्वराः

Analysis

Word Lemma Parse
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवैस् पाण्डव pos=n,g=m,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
राज्ञो राजन् pos=n,g=m,c=6,n=s
विषय विषय pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
पाल्यमानास् पालय् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p