Original

यदा च शोचतः शोको व्यसनं नापकर्षति ।सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ।धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ॥ ३५ ॥

Segmented

यदा च शोचतः शोको व्यसनम् न अपकर्षति सामर्थ्यम् किम् तु अतस् शोके शोचमानौ प्रपश्यथः धृतिम् गृह्णीत मा शत्रून् शुच् नन्दयिष्यथः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
शोचतः शुच् pos=va,g=m,c=6,n=s,f=part
शोको शोक pos=n,g=m,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
अतस् अतस् pos=i
शोके शोक pos=n,g=m,c=7,n=s
शोचमानौ शुच् pos=va,g=m,c=1,n=d,f=part
प्रपश्यथः प्रपश् pos=v,p=2,n=d,l=lat
धृतिम् धृति pos=n,g=f,c=2,n=s
गृह्णीत ग्रह् pos=v,p=3,n=s,l=vidhilin
मा मद् pos=n,g=,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
शुच् शुच् pos=va,g=m,c=1,n=d,f=part
नन्दयिष्यथः नन्दय् pos=v,p=2,n=d,l=lrt