Original

विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव ।न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ॥ ३४ ॥

Segmented

विषीदथः किम् कौरव्यौ बालिश्यात् प्राकृतौ इव न शोकः शोचमानस्य विनिवर्तेत कस्यचित्

Analysis

Word Lemma Parse
विषीदथः विषद् pos=v,p=2,n=d,l=lat
किम् pos=n,g=n,c=2,n=s
कौरव्यौ कौरव्य pos=n,g=m,c=8,n=d
बालिश्यात् बालिश्य pos=n,g=n,c=5,n=s
प्राकृतौ प्राकृत pos=a,g=m,c=1,n=d
इव इव pos=i
pos=i
शोकः शोक pos=n,g=m,c=1,n=s
शोचमानस्य शुच् pos=va,g=m,c=6,n=s,f=part
विनिवर्तेत विनिवृत् pos=v,p=3,n=s,l=vidhilin
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s