Original

तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ ।अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ ३३ ॥

Segmented

तथा तौ दुःखितौ दृष्ट्वा दुःशासन-सुयोधनौ अभिगम्य व्यथा-आविष्टः कर्णस् तौ प्रत्यभाषत

Analysis

Word Lemma Parse
तथा तथा pos=i
तौ तद् pos=n,g=m,c=2,n=d
दुःखितौ दुःखित pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
दुःशासन दुःशासन pos=n,comp=y
सुयोधनौ सुयोधन pos=n,g=m,c=2,n=d
अभिगम्य अभिगम् pos=vi
व्यथा व्यथा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan