Original

एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह ।पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ ३२ ॥

Segmented

एवम् उक्त्वा स राज-इन्द्र स स्वनम् प्ररुरोद ह पादौ संगृह्य मान-अर्हौ भ्रातुः ज्येष्ठस्य भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
स्वनम् स्वन pos=n,g=n,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i
पादौ पाद pos=n,g=m,c=2,n=d
संगृह्य संग्रह् pos=vi
मान मान pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=2,n=d
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s