Original

न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् ।पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ।त्वमेव नः कुले राजा भविष्यसि शतं समाः ॥ ३१ ॥

Segmented

न च अहम् त्वद्-ऋते राजन् प्रशासेयम् वसुंधराम् पुनः पुनः प्रसीद इति वाक्यम् च इदम् उवाच ह त्वम् एव नः कुले राजा भविष्यसि शतम् समाः

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
ऋते ऋते pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रशासेयम् प्रशास् pos=v,p=1,n=s,l=vidhilin
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इति इति pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p