Original

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् ।शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ ३० ॥

Segmented

वायुः शैघ्र्यम् अथ उ जह्यात् हिमवान् च परिव्रजेत् शुष्येत् तोयम् समुद्रेषु वह्निः अपि उष्णताम् त्यजेत्

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
शैघ्र्यम् शैघ्र्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
परिव्रजेत् परिव्रज् pos=v,p=3,n=s,l=vidhilin
शुष्येत् शुष् pos=v,p=3,n=s,l=vidhilin
तोयम् तोय pos=n,g=n,c=1,n=s
समुद्रेषु समुद्र pos=n,g=m,c=7,n=p
वह्निः वह्नि pos=n,g=m,c=1,n=s
अपि अपि pos=i
उष्णताम् उष्णता pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin