Original

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ।द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ॥ ३ ॥

Segmented

एवम् उक्तस् तु गन्धर्वः पाण्डवेन महात्मना उवाच यत् कर्ण वयम् मन्त्रयन्तो विनिर्गताः द्रष्टारः स्म सुखात् हातान् स दारान् पाण्डवान् इति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
मन्त्रयन्तो मन्त्रय् pos=va,g=m,c=1,n=p,f=part
विनिर्गताः विनिर्गम् pos=va,g=m,c=1,n=p,f=part
द्रष्टारः दृश् pos=v,p=3,n=p,l=lrt
स्म स्म pos=i
सुखात् सुख pos=n,g=n,c=5,n=s
हातान् हा pos=va,g=m,c=2,n=p,f=part
pos=i
दारान् दार pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इति इति pos=i