Original

उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ।विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ।रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ २९ ॥

Segmented

उक्तवान् च नर-व्याघ्रः न एतत् एवम् भविष्यति विदीर्येत् स नगा भूमिः द्यौः च अपि शकलीभवेत् रविः आत्म-प्रभाम् जह्यात् सोमः शीत-अंशु-ताम् त्यजेत्

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
विदीर्येत् विदृ pos=v,p=3,n=s,l=vidhilin
pos=i
नगा नग pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शकलीभवेत् शकलीभू pos=v,p=3,n=s,l=vidhilin
रविः रवि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
सोमः सोम pos=n,g=m,c=1,n=s
शीत शीत pos=a,comp=y
अंशु अंशु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin