Original

प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ।दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ॥ २८ ॥

Segmented

प्रसीद इति अपतत् भूमौ दूयमानेन चेतसा दुःखितः पादयोस् तस्य नेत्र-जम् जलम् उत्सृजन्

Analysis

Word Lemma Parse
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इति इति pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
दूयमानेन दु pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s
दुःखितः दुःखित pos=a,g=m,c=1,n=s
पादयोस् पाद pos=n,g=m,c=7,n=d
तस्य तद् pos=n,g=m,c=6,n=s
नेत्र नेत्र pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
उत्सृजन् उत्सृज् pos=va,g=m,c=1,n=s,f=part