Original

तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् ।अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ।सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ॥ २७ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा दीनो दुःशासनो ऽब्रवीत् अश्रु-कण्ठः सु दुःख-आर्तः प्राञ्जलिः प्रणिपत्य च स गद्गदम् इदम् वाक्यम् भ्रातरम् ज्येष्ठम् आत्मनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दीनो दीन pos=a,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अश्रु अश्रु pos=n,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणिपत्य प्रणिपत् pos=vi
pos=i
pos=i
गद्गदम् गद्गद pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s