Original

नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् ।कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ॥ २६ ॥

Segmented

नन्दयन् सुहृदः सर्वान् शात्रवान् च अवभर्त्सय् कण्ठे च एनम् परिष्वज्य गम्यताम् इति उवाच ह

Analysis

Word Lemma Parse
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
pos=i
अवभर्त्सय् अवभर्त्सय् pos=va,g=m,c=1,n=s,f=part
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i