Original

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव ।गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ २५ ॥

Segmented

ज्ञातीन् च अपि अनुपश्येथाः विष्णुः देव-गणान् इव गुरवः पालनीयास् ते गच्छ पालय मेदिनीम्

Analysis

Word Lemma Parse
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अनुपश्येथाः अनुपश् pos=v,p=2,n=s,l=vidhilin
विष्णुः विष्णु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
इव इव pos=i
गुरवः गुरु pos=n,g=m,c=1,n=p
पालनीयास् पालय् pos=va,g=m,c=1,n=p,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पालय पालय् pos=v,p=2,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s