Original

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ २४ ॥

Segmented

ब्राह्मणेषु सदा वृत्तिम् कुर्वीथाः बन्धूनाम् सुहृदाम् च एव भवेथास् त्वम् गतिः सदा

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
सदा सदा pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कुर्वीथाः कृ pos=v,p=2,n=s,l=vidhilin
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भवेथास् भू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सदा सदा pos=i