Original

भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा ।बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ॥ २३ ॥

Segmented

भ्रातॄन् पालय विस्रब्धम् मरुतो वृत्रहा बान्धवास् त्वा उपजीवन्तु देवा इव शतक्रतुम्

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
विस्रब्धम् मरुत् pos=n,g=m,c=2,n=p
मरुतो वृत्रहन् pos=n,g=m,c=1,n=s
वृत्रहा यथा pos=i
बान्धवास् बान्धव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
उपजीवन्तु उपजीव् pos=v,p=3,n=p,l=lot
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s