Original

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ॥ २२ ॥

Segmented

प्रतीच्छ त्वम् मया दत्तम् अभिषेकम् नृपो भव प्रशाधि पृथिवीम् स्फीताम् कर्ण-सौबल-पालिताम्

Analysis

Word Lemma Parse
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
नृपो नृप pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
कर्ण कर्ण pos=n,comp=y
सौबल सौबल pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part