Original

वैशंपायन उवाच ।एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।दुःशासन निबोधेदं वचनं मम भारत ॥ २१ ॥

Segmented

वैशम्पायन उवाच एवम् चिन्ता-परिगतः दुःशासनम् अथ अब्रवीत् दुःशासन निबोध इदम् वचनम् मम भारत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
चिन्ता चिन्ता pos=n,comp=y
परिगतः परिगम् pos=va,g=m,c=1,n=s,f=part
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s