Original

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ॥ २० ॥

Segmented

शत्रुभिः च अवहसितः मानी पौरुष-वर्जितः पाण्डवैः विक्रम-आढ्यैः च स अवमानम् अवेक्षितः

Analysis

Word Lemma Parse
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
pos=i
अवहसितः अवहस् pos=va,g=m,c=1,n=s,f=part
मानी मानिन् pos=a,g=m,c=1,n=s
पौरुष पौरुष pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
विक्रम विक्रम pos=n,comp=y
आढ्यैः आढ्य pos=a,g=m,c=3,n=p
pos=i
pos=i
अवमानम् अवमान pos=n,g=n,c=2,n=s
अवेक्षितः अवेक्ष् pos=va,g=m,c=1,n=s,f=part