Original

तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् ।चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ १९ ॥

Segmented

तस्मात् प्रायम् उपासिष्ये न हि शक्ष्यामि जीवितुम् चेतयानो हि को जीवेत् कृच्छ्रात् शत्रुभिः उद्धृतः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपासिष्ये उपास् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
जीवितुम् जीव् pos=vi
चेतयानो चेतय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
को pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part