Original

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ॥ १७ ॥

Segmented

दुर्विनीताः श्रियम् प्राप्य विद्याम् ऐश्वर्यम् एव च तिष्ठन्ति न चिरम् भद्रे यथा अहम् मद-गर्वितः

Analysis

Word Lemma Parse
दुर्विनीताः दुर्विनीत pos=a,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विद्याम् विद्या pos=n,g=f,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
चिरम् चिरम् pos=i
भद्रे भद्र pos=n,g=n,c=7,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
मद मद pos=n,comp=y
गर्वितः गर्वित pos=a,g=m,c=1,n=s