Original

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ १६ ॥

Segmented

रिपूणाम् शिरसि स्थित्वा तथा विक्रम्य च उरसि आत्म-दोषतः परिभ्रष्टः कथम् वक्ष्यामि तान् अहम्

Analysis

Word Lemma Parse
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
स्थित्वा स्था pos=vi
तथा तथा pos=i
विक्रम्य विक्रम् pos=vi
pos=i
उरसि उरस् pos=n,g=n,c=7,n=s
आत्म आत्मन् pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s