Original

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ॥ १५ ॥

Segmented

ब्राह्मणाः श्रेणी-मुख्याः च तथा उदासीन-वृत्तयः किम् माम् वक्ष्यन्ति किम् च अपि प्रतिवक्ष्यामि तान् अहम्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
श्रेणी श्रेणि pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
उदासीन उदासीन pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
किम् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s