Original

स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः ।वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ १३ ॥

Segmented

स सुहृद् शोक-दः भूत्वा शत्रूणाम् हर्ष-वर्धनः वारण-आह्वयम् आसाद्य किम् वक्ष्यामि जनाधिपम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
दः pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
वारण वारण pos=n,comp=y
आह्वयम् आह्वय pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
किम् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s