Original

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ ११ ॥

Segmented

कर्ण-प्रभृतयः च एव सुहृदो बान्धवाः च ये दुःशासनम् पुरस्कृत्य प्रयान्तु अद्य पुरम् प्रति

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
प्रयान्तु प्रया pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i