Original

यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः ।इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ।भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ॥ १० ॥

Segmented

यत् तु अद्य मे व्यवसितम् तत् शृणुध्वम् नर-ऋषभाः इह प्रायम् उपासिष्ये यूयम् व्रजत वै गृहान् भ्रातरः च एव मे सर्वे प्रयान्तु अद्य पुरम् प्रति

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
इह इह pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपासिष्ये उपास् pos=v,p=1,n=s,l=lrt
यूयम् त्वद् pos=n,g=,c=1,n=p
व्रजत व्रज् pos=v,p=2,n=p,l=lot
वै वै pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रयान्तु प्रया pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i