Original

दुर्योधन उवाच ।चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।इदं वचनमक्लीबमब्रवीत्परवीरहा ॥ १ ॥

Segmented

दुर्योधन उवाच चित्रसेनम् समागम्य प्रहसन्न् अर्जुनस् तदा इदम् वचनम् अक्लीबम् अब्रवीत् पर-वीर-हा

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
समागम्य समागम् pos=vi
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अक्लीबम् अक्लीब pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s