Original

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः ।सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ ९ ॥

Segmented

अथ आगत्य तम् उद्देशम् पाण्डवाः पुरुष-ऋषभाः सान्त्व-पूर्वम् अयाचन्त शक्ताः सन्तो महा-रथाः

Analysis

Word Lemma Parse
अथ अथ pos=i
आगत्य आगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अयाचन्त याच् pos=v,p=3,n=p,l=lan
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p