Original

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा ।प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ ८ ॥

Segmented

एवम् उक्ते तु धर्म-आत्मा ज्येष्ठः पाण्डु-सुतः तदा प्रसाद्य सोदरान् सर्वान् आज्ञापयत मोक्षणे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रसाद्य प्रसादय् pos=vi
सोदरान् सोदर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आज्ञापयत आज्ञापय् pos=v,p=3,n=s,l=lan
मोक्षणे मोक्षण pos=n,g=n,c=7,n=s