Original

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः ।सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ॥ ६ ॥

Segmented

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः स अमात्य-दारः ह्रियते गन्धर्वैः दिवम् आस्थितैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
pos=i
अमात्य अमात्य pos=n,comp=y
दारः दार pos=n,g=m,c=1,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
आस्थितैः आस्था pos=va,g=m,c=3,n=p,f=part