Original

अथ नः सैनिकाः केचिदमात्याश्च महारथान् ।उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ ५ ॥

Segmented

अथ नः सैनिकाः केचिद् अमात्याः च महा-रथान् उपगम्य अब्रुवन् दीनाः पाण्डवान् शरण-प्रदान्

Analysis

Word Lemma Parse
अथ अथ pos=i
नः मद् pos=n,g=,c=6,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
उपगम्य उपगम् pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
दीनाः दीन pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
शरण शरण pos=n,comp=y
प्रदान् प्रद pos=a,g=m,c=2,n=p