Original

पराजयं च प्राप्ताः स्म रणे बन्धनमेव च ।सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ।उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ॥ ४ ॥

Segmented

पराजयम् च प्राप्ताः स्म रणे बन्धनम् एव च स भृत्य-अमात्य-पुत्राः च स दार-धन-वाहनाः उच्चैः आकाश-मार्गेण ह्रियामस् सु दुःखिताः

Analysis

Word Lemma Parse
पराजयम् पराजय pos=n,g=m,c=2,n=s
pos=i
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
रणे रण pos=n,g=m,c=7,n=s
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
pos=i
भृत्य भृत्य pos=n,comp=y
अमात्य अमात्य pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
pos=i
दार दार pos=n,comp=y
धन धन pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
उच्चैः उच्चैस् pos=i
आकाश आकाश pos=n,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
ह्रियामस् तद् pos=n,g=m,c=3,n=p
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p