Original

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।तदा नो नसमं युद्धमभवत्सह खेचरैः ॥ ३ ॥

Segmented

माया-अधिकाः तु अयुध्यन्त यदा शूरा वियन्त्-गताः तदा नो न समम् युद्धम् अभवत् सह खेचरैः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p
तु तु pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
यदा यदा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
वियन्त् वियन्त् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
नो मद् pos=n,g=,c=6,n=p
pos=i
समम् सम pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सह सह pos=i
खेचरैः खेचर pos=n,g=m,c=3,n=p