Original

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ २ ॥

Segmented

आयोधितास् तु गन्धर्वाः सुचिरम् सोदरैः मम मया सह महा-बाहो कृतः च उभयतस् क्षयः

Analysis

Word Lemma Parse
आयोधितास् आयोधय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
सोदरैः सोदर pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
उभयतस् उभयतस् pos=i
क्षयः क्षय pos=n,g=m,c=1,n=s