Original

ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च ।एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ।अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ॥ १५ ॥

Segmented

ते समेत्य तथा अन्योन्यम् संनाहान् विप्रमुच्य च एकीभूतास् ततो वीरा गन्धर्वाः सह पाण्डवैः अपूजयेताम् अन्योन्यम् चित्रसेन-धनंजयौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संनाहान् संनाह pos=n,g=m,c=2,n=p
विप्रमुच्य विप्रमुच् pos=vi
pos=i
एकीभूतास् एकीभू pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अपूजयेताम् पूजय् pos=v,p=3,n=d,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
चित्रसेन चित्रसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d