Original

चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः ।कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ १४ ॥

Segmented

चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः कुशलम् परिपप्रच्छ तैः पृष्टः च अपि अनामयम्

Analysis

Word Lemma Parse
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
समाश्लिष्य समाश्लिष् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
अनामयम् अनामय pos=n,g=n,c=2,n=s