Original

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।धनंजयसखात्मानं दर्शयामास वै तदा ॥ १३ ॥

Segmented

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः धनञ्जय-सखा आत्मानम् दर्शयामास वै तदा

Analysis

Word Lemma Parse
समावृता समावृ pos=va,g=f,c=2,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
धनञ्जय धनंजय pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i