Original

ततः समन्तात्पश्यामि शरजालेन वेष्टितम् ।अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् ॥ १२ ॥

Segmented

ततः समन्तात् पश्यामि शर-जालेन वेष्टितम् अमानुषाणि च अस्त्राणि प्रयुञ्जानम् धनंजयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समन्तात् समन्तात् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
वेष्टितम् वेष्टय् pos=va,g=m,c=2,n=s,f=part
अमानुषाणि अमानुष pos=a,g=n,c=2,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रयुञ्जानम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s