Original

अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् ।अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ ११ ॥

Segmented

अथ सर्वे रणम् मुक्त्वा प्रयाताः खचरा दिवम् अस्मान् एव अभिकृः दीनान् मुदित-मानसाः

Analysis

Word Lemma Parse
अथ अथ pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
रणम् रण pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
खचरा खचर pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
एव एव pos=i
अभिकृः अभिकृष् pos=va,g=m,c=1,n=p,f=part
दीनान् दीन pos=a,g=m,c=2,n=p
मुदित मुद् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p