Original

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि ।ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ १० ॥

Segmented

यदा च अस्मान् न मुमुचुः गन्धर्वाः सान्त्विता अपि ततो ऽर्जुनः च भीमः च यम-जौ च बल-उत्कटौ मुमुचुः शर-वर्षाणि गन्धर्वान् प्रति अनेकशस्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सान्त्विता सान्त्वय् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
pos=i
बल बल pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
अनेकशस् अनेकशस् pos=i