Original

दुर्योधन उवाच ।अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ॥ १ ॥

Segmented

दुर्योधन उवाच अजानतस् ते राधेय न अभ्यसूयामि अहम् वचः जानासि त्वम् जितान् शत्रून् गन्धर्वान् तेजसा मया

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजानतस् अजानत् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
pos=i
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s