Original

दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः ।दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥ ९ ॥

Segmented

दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः दिष्ट्या त्वया जिताः च एव गन्धर्वाः कामरूपिणः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
संगमः संगम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p