Original

अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे ।उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये ।उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥ ८ ॥

Segmented

अथ उपविष्टम् राजानम् पर्यङ्के ज्वलन-प्रभे उपप्लुतम् यथा सोमम् राहुणा रात्रि-संक्षये उपगम्य अब्रवीत् कर्णो दुर्योधनम् इदम् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
ज्वलन ज्वलन pos=n,comp=y
प्रभे प्रभा pos=n,g=m,c=7,n=s
उपप्लुतम् उपप्लु pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
राहुणा राहु pos=n,g=m,c=3,n=s
रात्रि रात्रि pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
उपगम्य उपगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णो कर्ण pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i