Original

विमुच्य पथि यानानि देशे सुयवसोदके ।संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ।हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥ ७ ॥

Segmented

विमुच्य पथि यानानि देशे सु यवस-उदके संनिविष्टः शुभे रम्ये भूमि-भागे यथा ईप्सितम् हस्ति-अश्व-रथ-पादातम् यथा स्थानम् न्यवेशयत्

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
पथि पथिन् pos=n,g=m,c=7,n=s
यानानि यान pos=n,g=n,c=2,n=p
देशे देश pos=n,g=m,c=7,n=s
सु सु pos=i
यवस यवस pos=n,comp=y
उदके उदक pos=n,g=m,c=7,n=s
संनिविष्टः संनिविश् pos=va,g=m,c=1,n=s,f=part
शुभे शुभ pos=a,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
भूमि भूमि pos=n,comp=y
भागे भाग pos=n,g=m,c=7,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पादातम् पादात pos=n,g=m,c=2,n=s
यथा यथा pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan