Original

स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः ।शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ॥ ६ ॥

Segmented

स्व-पुरम् प्रययौ राजा चतुः-अङ्ग-बल-अनुगः शोक-उपहतया बुद्ध्या चिन्तयानः पराभवम्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
बल बल pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
शोक शोक pos=n,comp=y
उपहतया उपहन् pos=va,g=f,c=3,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
पराभवम् पराभव pos=n,g=m,c=2,n=s