Original

वैशंपायन उवाच ।धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः ।लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥ ५ ॥

Segmented

वैशम्पायन उवाच धर्मराज-निसृष्टः तु धार्तराष्ट्रः सुयोधनः लज्जया अधोमुखः सीदन्न् उपासर्पत् सु दुःखितः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मराज धर्मराज pos=n,comp=y
निसृष्टः निसृज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
सीदन्न् सद् pos=va,g=m,c=1,n=s,f=part
उपासर्पत् उपसृप् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s