Original

तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः ।प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय ॥ ४ ॥

Segmented

तस्य लज्जा-अन्वितस्य एव शोक-व्याकुल-चेतसः प्रवेशम् विस्तरेण त्वम् वैशम्पायन कीर्तय

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लज्जा लज्जा pos=n,comp=y
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
एव एव pos=i
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
प्रवेशम् प्रवेश pos=n,g=m,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वैशम्पायन वैशम्पायन pos=n,g=m,c=8,n=s
कीर्तय कीर्तय् pos=v,p=2,n=s,l=lot