Original

दुर्योधनस्य पापस्य नित्याहंकारवादिनः ।प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥ ३ ॥

Segmented

दुर्योधनस्य पापस्य नित्य-अहंकार-वादिनः प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
नित्य नित्य pos=a,comp=y
अहंकार अहंकार pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
प्रवेशो प्रवेश pos=n,g=m,c=1,n=s
हास्तिनपुरे हास्तिनपुर pos=n,g=n,c=7,n=s
दुष्करः दुष्कर pos=a,g=m,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s