Original

कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः ।सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥ २ ॥

Segmented

कत्थनस्य अवलिप्तस्य गर्वितस्य च नित्यशः सदा च पौरुष-औदार्यैः पाण्डवान् अवमन्यतः

Analysis

Word Lemma Parse
कत्थनस्य कत्थन pos=a,g=m,c=6,n=s
अवलिप्तस्य अवलिप् pos=va,g=m,c=6,n=s,f=part
गर्वितस्य गर्वित pos=a,g=m,c=6,n=s
pos=i
नित्यशः नित्यशस् pos=i
सदा सदा pos=i
pos=i
पौरुष पौरुष pos=n,comp=y
औदार्यैः औदार्य pos=n,g=n,c=3,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवमन्यतः अवमन् pos=va,g=m,c=6,n=s,f=part