Original

नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत ।यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥ १४ ॥

Segmented

न एतस्य कर्ता लोके ऽस्मिन् पुमान् विद्येत भारत यत् कृतम् ते महा-राज सह भ्रातृभिः आहवे

Analysis

Word Lemma Parse
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
भारत भारत pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s