Original

अरिष्टानक्षतांश्चापि सदारधनवाहनान् ।विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात् ॥ १३ ॥

Segmented

अरिष्टान् अक्षतांः च अपि स दार-धन-वाहनान् विमुक्तान् सम्प्रपश्यामि तस्माद् युद्धाद् अमानुषात्

Analysis

Word Lemma Parse
अरिष्टान् अरिष्ट pos=a,g=m,c=2,n=p
अक्षतांः अक्षत pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
pos=i
दार दार pos=n,comp=y
धन धन pos=n,comp=y
वाहनान् वाहन pos=n,g=m,c=2,n=p
विमुक्तान् विमुच् pos=va,g=m,c=2,n=p,f=part
सम्प्रपश्यामि सम्प्रदृश् pos=v,p=1,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अमानुषात् अमानुष pos=a,g=n,c=5,n=s